Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1270
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
ए꣣ष꣢ रु꣣क्मि꣡भि꣢रीयते वा꣣जी꣢ शु꣣भ्रे꣡भि꣢र꣣ꣳशु꣡भिः꣢ । प꣢तिः꣣ सि꣡न्धू꣢नां꣣ भ꣡व꣢न् ॥१२७०॥
स्वर सहित पद पाठए꣣षः꣢ । रु꣣क्मि꣡भिः꣣ । ई꣣यते । वाजी꣢ । शु꣣भ्रे꣡भिः꣢ । अ꣣ꣳशु꣡भिः꣢ । प꣡तिः꣢꣯ । सि꣡न्धू꣢꣯नाम् । भ꣡व꣢꣯न् ॥१२७०॥
स्वर रहित मन्त्र
एष रुक्मिभिरीयते वाजी शुभ्रेभिरꣳशुभिः । पतिः सिन्धूनां भवन् ॥१२७०॥
स्वर रहित पद पाठ
एषः । रुक्मिभिः । ईयते । वाजी । शुभ्रेभिः । अꣳशुभिः । पतिः । सिन्धूनाम् । भवन् ॥१२७०॥
सामवेद - मन्त्र संख्या : 1270
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment
Meaning -
Just as the ocean is full of brilliant, pure waters, so is this powerful soul known as the compendium of knowledge.