Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 131
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे । त꣡त्रा꣢ददिष्ट꣣ पौ꣡ꣳस्य꣢म् ॥१३१॥
स्वर सहित पद पाठअ꣡पि꣢꣯बत् । क꣣द्रु꣡वः꣢ । क꣣त् । द्रु꣡वः꣢꣯ । सु꣣त꣢म् । इ꣡न्द्रः꣢꣯ । स꣣ह꣡स्र꣢बाह्वे । स꣣ह꣡स्र꣢ । बा꣣ह्वे । त꣡त्र꣢꣯ । अ꣣ददिष्ट । पौँ꣡स्य꣢꣯म् । ॥१३१॥
स्वर रहित मन्त्र
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौꣳस्यम् ॥१३१॥
स्वर रहित पद पाठ
अपिबत् । कद्रुवः । कत् । द्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । सहस्र । बाह्वे । तत्र । अददिष्ट । पौँस्यम् । ॥१३१॥
सामवेद - मन्त्र संख्या : 131
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
Meaning -
A king, for overpowering the foe in a thousand ways, drinks deep the knowledge of a learned scholar, and thereby enhances his strength.
Translator Comment -
Ishwar Chandra Vidyalankar, interprets Indra as bright intellect, and, translates the verse thus. Our bright intellect having drunk deep the juice of the knowledge of a scholar, becomes multi-faced, and thereby illumines its intensity.^Sayan, has interpreted Kadru as the name of a Rishi. Pt. Jawala Prasad interprets Indra as Parshu Ram, God’s incarnation. Both interpretations are inapplicable as Vedas are free from historical references. Western scholars interpret Kadru as a daughter of Daksha and mother of the Nagas or serpent race. This is pure nonsense. Kadru means a learned person.^कद्रः कवतेऽसौ कद्रु विद्वान उणा॰ 3॥102॥