Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1347
ऋषिः - मेधातिथिः काण्वः देवता - इध्मः समिद्धो वाग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

सु꣡ष꣢मिद्धो न꣣ आ꣡ व꣢ह दे꣣वा꣡ꣳ अ꣢ग्ने ह꣣वि꣡ष्म꣢ते । हो꣡तः꣢ पावक꣣ य꣡क्षि꣢ च ॥१३४७॥

स्वर सहित पद पाठ

सु꣡ष꣢꣯मिद्धः । सु । स꣣मिद्धः । नः । आ꣢ । व꣣ह । देवा꣢न् । अ꣣ग्ने । हवि꣡ष्म꣢ते । होत꣣रि꣡ति꣢ । पा꣣वक । य꣡क्षि꣢꣯ । च꣣ ॥१३४७॥


स्वर रहित मन्त्र

सुषमिद्धो न आ वह देवाꣳ अग्ने हविष्मते । होतः पावक यक्षि च ॥१३४७॥


स्वर रहित पद पाठ

सुषमिद्धः । सु । समिद्धः । नः । आ । वह । देवान् । अग्ने । हविष्मते । होतरिति । पावक । यक्षि । च ॥१३४७॥

सामवेद - मन्त्र संख्या : 1347
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

Meaning -
O Refulgent God, duly kindled in our heart, make us come in contact with the Learned persons. O Bestower of all objects, O Purifier of the hearts of all, Thou verily lovest a learned person!

इस भाष्य को एडिट करें
Top