Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1568
ऋषिः - भरद्वाजो बार्हस्पत्यो वीतहव्य आङ्गिरसो वा
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
5
त्वां꣢ दू꣣त꣡म꣢ग्ने अ꣣मृ꣡तं꣢ यु꣣गे꣡यु꣢गे हव्य꣣वा꣡हं꣢ दधिरे पा꣢यु꣡मीड्य꣢꣯म् । दे꣣वा꣡स꣢श्च꣣ म꣡र्ता꣢सश्च꣣ जा꣡गृ꣢विं वि꣣भुं꣢ वि꣣श्प꣢तिं꣣ न꣡म꣢सा꣣ नि꣡ षे꣢दिरे ॥१५६८॥
स्वर सहित पद पाठत्वा꣢म् । दू꣣त꣢म् । अ꣣ग्ने । अ꣣मृ꣡त꣢म् । अ꣣ । मृ꣡त꣢꣯म् । यु꣣गे꣡यु꣢गे । यु꣣गे꣢ । यु꣣गे । हव्यावा꣡ह꣢म् । ह꣣व्य । वा꣡ह꣢꣯म् । द꣣धिरे । पायु꣢म् । ई꣡ड्य꣢꣯म् । दे꣣वा꣡सः꣢ । च꣣ । म꣡र्ता꣢꣯सः । च꣣ । जा꣡गृ꣢꣯विम् । वि꣣भु꣢म् । वि꣣ । भु꣢म् । वि꣣श्प꣡ति꣢म् । न꣡म꣢꣯सा । नि꣣ । से꣣दिरे ॥१५६८॥
स्वर रहित मन्त्र
त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् । देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥१५६८॥
स्वर रहित पद पाठ
त्वाम् । दूतम् । अग्ने । अमृतम् । अ । मृतम् । युगेयुगे । युगे । युगे । हव्यावाहम् । हव्य । वाहम् । दधिरे । पायुम् । ईड्यम् । देवासः । च । मर्तासः । च । जागृविम् । विभुम् । वि । भुम् । विश्पतिम् । नमसा । नि । सेदिरे ॥१५६८॥
सामवेद - मन्त्र संख्या : 1568
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment
Meaning -
O God, the learned have in each age accepted as their object of worship. Thee, Eternal, the Receiver of eulogies, the Sustainer of the universe, and Worthy of adoration. The sages and ordinary mortals, Ml of devotion and humility sit at the feet of Thee, Ever^ Waking, Ubiquitous, and the Lord of mankind!