Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1601
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
ऊ꣣र्ध्व꣡स्ति꣢ष्ठा न ऊ꣣त꣢ये꣣ऽस्मि꣡न्वाजे꣢꣯ श꣢त꣣क्र꣡तो꣢ । स꣢म꣣न्ये꣡षु꣢ ब्रवावहै ॥१६०१॥
स्वर सहित पद पाठऊ꣣र्ध्वः꣢ । ति꣣ष्ठ । नः । ऊत꣡ये꣢ । अ꣢स्मि꣢न् । वा꣡जे꣢꣯ । श꣣तक्रतो । शत । क्रतो । स꣢म् । अ꣣न्ये꣡षु꣢ । अ꣣न् । ये꣡षु꣢꣯ । ब्र꣣वावहै ॥१६०१॥
स्वर रहित मन्त्र
ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो । समन्येषु ब्रवावहै ॥१६०१॥
स्वर रहित पद पाठ
ऊर्ध्वः । तिष्ठ । नः । ऊतये । अस्मिन् । वाजे । शतक्रतो । शत । क्रतो । सम् । अन्येषु । अन् । येषु । ब्रवावहै ॥१६०१॥
सामवेद - मन्त्र संख्या : 1601
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 3
Acknowledgment
Meaning -
Lord of a hundred powers, in this life’s struggle against lust and anger, may Thou aid us for our protection. In all other struggles may we follow Thy Vedic injunctions.