Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 451
ऋषिः - संवर्त आङ्गिरसः देवता - उषाः छन्दः - द्विपदा विराट् स्वरः - पञ्चमः काण्ड नाम - ऐन्द्रं काण्डम्
4

उ꣣षा꣢꣫ अप꣣ स्व꣢सु꣣ष्ट꣢मः꣣ सं꣡ व꣢र्त्तयति वर्त꣣नि꣡ꣳ सु꣢जा꣣त꣡ता꣢ ॥४५१

स्वर सहित पद पाठ

उ꣣षाः꣢ । अ꣡प꣢꣯ । स्व꣡सुः꣢꣯ । त꣡मः꣢꣯ । सम् । व꣣र्त्तयति । वर्त्तनि꣢म् । सु꣣जात꣡ता꣢ । सु꣣ । जात꣣ता꣢ ॥४५१॥१


स्वर रहित मन्त्र

उषा अप स्वसुष्टमः सं वर्त्तयति वर्तनिꣳ सुजातता ॥४५१


स्वर रहित पद पाठ

उषाः । अप । स्वसुः । तमः । सम् । वर्त्तयति । वर्त्तनिम् । सुजातता । सु । जातता ॥४५१॥१

सामवेद - मन्त्र संख्या : 451
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

Meaning -
Just as Dawn drives away the darkness of sister Night, and shows the right path to the traveller; so does the dawn of intellect, remove the darkness of ignorance, and shows the soul the right path unto God.

इस भाष्य को एडिट करें
Top