Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 632
ऋषिः - सार्पराज्ञी
देवता - सूर्यः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आरण्यं काण्डम्
6
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥६३२॥
स्वर सहित पद पाठत्रिँ꣣श꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥६३२॥
स्वर रहित मन्त्र
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥६३२॥
स्वर रहित पद पाठ
त्रिँशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥६३२॥
सामवेद - मन्त्र संख्या : 632
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 5;
Acknowledgment
Meaning -
God’s word rules supreme throughout the world. The Vedas are recited for acquiring the knowledge of God. We should resolutely recite and understand the Vedas everyday with their illuminating sayings.
Translator Comment -
$ See Yajur 3-8.^त्रिंशद्धाम according to Ubhat means the thirty parts मुहूर्त of the day. According to Mahidhar, it means the thirty days of the month. According to Swami Dayanand it means the thirty devatas excluding the space. (Antriksha) Sun and Fire. The phrase thirty realms means all the parts of the world. The number thirty is used to denote many.