Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 939
ऋषिः - उरुराङ्गिरसः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
6

ये꣢ना꣣ न꣡व꣢ग्वा द꣣ध्य꣡ङ्ङ꣢पोर्णु꣣ते꣢꣫ येन꣣ वि꣡प्रा꣢स आपि꣣रे꣢ । दे꣣वा꣡ना꣢ꣳ सु꣣म्ने꣢ अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢णो꣣ ये꣢न꣣ श्र꣢वा꣣ꣳस्या꣡श꣢त ॥९३९॥

स्वर सहित पद पाठ

ये꣡न꣢꣯ । न꣡व꣢꣯ग्वा । न꣡व꣢꣯ । ग्वा꣣ । दध्य꣢ङ् । अ꣣पोर्णुते꣢ । अ꣣प । ऊर्णुते꣢ । ये꣡न꣢꣯ । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । आपिरे꣢ । दे꣣वा꣡ना꣢म् । सु꣣म्ने꣢ । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । ये꣡न꣢꣯ । श्र꣡वा꣢꣯ꣳसि । आ꣡श꣢꣯त ॥९३९॥


स्वर रहित मन्त्र

येना नवग्वा दध्यङ्ङपोर्णुते येन विप्रास आपिरे । देवानाꣳ सुम्ने अमृतस्य चारुणो येन श्रवाꣳस्याशत ॥९३९॥


स्वर रहित पद पाठ

येन । नवग्वा । नव । ग्वा । दध्यङ् । अपोर्णुते । अप । ऊर्णुते । येन । विप्रासः । वि । प्रासः । आपिरे । देवानाम् । सुम्ने । अमृतस्य । अ । मृतस्य । चारुणः । येन । श्रवाꣳसि । आशत ॥९३९॥

सामवेद - मन्त्र संख्या : 939
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

Meaning -
By Whom, a person newly instructed in Vedic philosophy, becomes learned and diffuses knowledge. Through Whose aid, the sages explore the essence of Vedic hymns, and through Whose support, the wise acquire the secret's of the knowledge of the beautiful soul, at the places of Yajna of the learned, may Thou O God, be realised by us.

इस भाष्य को एडिट करें
Top