Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 11
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    ध्रु॒वेयं वि॒राण्नमो॑ अस्त्व॒स्यै शि॒वा पु॒त्रेभ्य॑ उ॒त मह्य॑मस्तु। सा नो॑ देव्यदिते विश्ववार॒ इर्य॑ इव गो॒पा अ॒भि र॑क्ष प॒क्वम् ॥

    स्वर सहित पद पाठ

    ध्रु॒वा । इ॒यम् । वि॒ऽराट् । नम॑: । अ॒स्तु॒ । अ॒स्यै । शि॒वा । पु॒त्रेभ्य॑: । उ॒त । मह्य॑म् । अ॒स्तु॒ । सा । न: । दे॒वि॒ । अ॒दि॒ते॒ । वि॒श्व॒ऽवा॒रे॒ । इर्य॑:ऽइव। गो॒पा: । अ॒भि । र॒क्ष॒ । प॒क्वम्॥३.११॥


    स्वर रहित मन्त्र

    ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु। सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥

    स्वर रहित पद पाठ

    ध्रुवा । इयम् । विऽराट् । नम: । अस्तु । अस्यै । शिवा । पुत्रेभ्य: । उत । मह्यम् । अस्तु । सा । न: । देवि । अदिते । विश्वऽवारे । इर्य:ऽइव। गोपा: । अभि । रक्ष । पक्वम्॥३.११॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 11

    पदार्थ -
    (ध्रुवा=ध्रुवायाम्) नीचेवाली [दिशा] में (इयम्) यह (विराट्) विराट् [विविध ऐश्वर्यवाली शक्ति परमेश्वर] है, (अस्यै) उस [शक्ति परमेश्वर] को (नमः) नमस्कार (अस्तु) होवे, वह (पुत्रेभ्यः) पुत्रों [नरक से बचानेवालों] को (उत) और (मह्यम्) मुझ को (शिवा) मङ्गलकारी (अस्तु) होवे। (सा) सो तू, (देवि) हे देवी ! [उत्तम गुणवाली], (अदिते) हे अखण्ड व्रतवाली ! (विश्ववारे) हे सब श्रेष्ठ गुणोंवाली ! [शक्ति परमेश्वर] (इर्यः) फुरतीले (गोपाः इव) गोप [ज्वाला] के समान (पक्वम् अभि) परिपक्व [दृढ़ ज्ञान] में (नः) हमारी (रक्ष) रक्षा कर ॥११॥

    भावार्थ - मनुष्य अन्य दिशाओं के समान नीची तथा उपलक्षण से ऊँची दिशा में परमेश्वर को व्यापक जान कर ज्ञानसहित सब की रक्षा करें ॥११॥

    इस भाष्य को एडिट करें
    Top