अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 21
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सर्वे॑ अस्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ॥
स्वर सहित पद पाठसर्वे॑ । अ॒स्मि॒न् । दे॒वा: । ए॒क॒ऽवृत॑: । भ॒व॒न्ति॒ ॥५.८॥
स्वर रहित मन्त्र
सर्वे अस्मिन्देवा एकवृतो भवन्ति ॥
स्वर रहित पद पाठसर्वे । अस्मिन् । देवा: । एकऽवृत: । भवन्ति ॥५.८॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 21
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(अस्मिन्) इस [परमात्मा] में (सर्वे) सब (देवाः) चलनेवाले [पृथिवी आदि लोक] (एकवृतः) एक [परमात्मा] में वर्त्तमान (भवन्ति) रहते हैं ॥२१॥
भावार्थ - ऊपर मन्त्र १२ और १३ देखो और वही भावार्थ समझो ॥२०, २१॥यह दोनों मन्त्र महर्षि दयानन्दकृत ऋग्वेदादिभाष्यभूमिका ब्रह्मविद्याविषय पृ० ९०, ९१ में व्याख्यात हैं ॥
टिप्पणी -
२१−(सर्वे) समस्ताः। अन्यत् पूर्ववत्-म० १३ ॥