अथर्ववेद - काण्ड 16/ सूक्त 1/ मन्त्र 8
सूक्त - प्रजापति
देवता - साम्नी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद्वो॑ घो॒रं तदे॒तत् ॥
स्वर सहित पद पाठय: । व॒: । आ॒प॒: । अ॒ग्नि: । आ॒ऽवि॒वेश॑ । स: । ए॒ष: । यत् । व॒: । घो॒रम् । तत् । ए॒तत् ॥१.८॥
स्वर रहित मन्त्र
यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत् ॥
स्वर रहित पद पाठय: । व: । आप: । अग्नि: । आऽविवेश । स: । एष: । यत् । व: । घोरम् । तत् । एतत् ॥१.८॥
अथर्ववेद - काण्ड » 16; सूक्त » 1; मन्त्र » 8
विषय - दुःख से छूटने का उपदेश।
पदार्थ -
(आपः) हे सब विद्याओंमें व्यापक बुद्धिमानो ! (यः) जिस (अग्निः) व्यापक परमात्मा ने (वः) तुम में (आविवेश) प्रवेश किया है, (सः) वह (एषः) यह [परमात्मा] है, और (यत्) जो [शत्रुओंके लिये] (वः) तुम्हारा (घोरम्) भयानक रूप है, (तत्) वह (एतत्=एतस्मात्) इसी [परमात्मा] से है ॥८॥
भावार्थ - विद्वान् लोग उसजगदीश्वर को सर्वव्यापक और सर्वबलदायक समझकर बड़े महात्माओं के समान अधिकारी बनकर संसार में बड़े-बड़े काम करें ॥८, ९॥
टिप्पणी -
८−(यः) (वः) युष्मान् (आपः) हे सर्वविद्याव्यापिनो विपश्चितः-दयानन्दभाष्ये, यजु० ६।२७। (अग्निः)व्यापकः परमेश्वरः (आ विवेश) प्रविष्टवान् (सः) परमात्मा (एषः) अत्र व्यापकः (यत्) (वः) युष्माकम् (घोरम्) भयानकं रूपम् (तत्) रूपम् (एतत्) अव्ययम्।एतस्मात्परमेश्वरात् ॥