Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 13
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यो म॒मार॑प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम्। वै॑वस्व॒तं सं॒गम॑नं॒जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत ॥
स्वर सहित पद पाठय:। म॒मार॑ । प्र॒थ॒म: । मर्त्या॑नाम् । य:। प्र॒ऽई॒याय॑ । प्र॒थ॒म: । लो॒कम् । ए॒तम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । स॒प॒र्य॒त॒ ॥३.१३॥
स्वर रहित मन्त्र
यो ममारप्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम्। वैवस्वतं संगमनंजनानां यमं राजानं हविषा सपर्यत ॥
स्वर रहित पद पाठय:। ममार । प्रथम: । मर्त्यानाम् । य:। प्रऽईयाय । प्रथम: । लोकम् । एतम् । वैवस्वतम् । सम्ऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । सपर्यत ॥३.१३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 13
विषय - पितरों के कर्तव्य का उपदेश।
पदार्थ -
[हे मनुष्यो !] (यः)जो [मनुष्य] (मर्त्यानाम्) मनुष्यों के बीच (प्रथमः) मुख्य होकर (ममार) मर गया, और (यः) जो (प्रथमः) मुख्य होकर (एतम् लोकम्) इस लोक में (प्रेयाय) आगे बढ़ा। (वैवस्वतम्) उस मनुष्यों के हितकारी, (जनानाम्) मनुष्यों के (संगमनम्) मेलकरानेवाले (यमम्) न्यायकारी (राजानम्) राजा को (हविषा) भक्ति के साथ (सपर्यत)तुम पूजो ॥१३॥
भावार्थ - जो मनुष्य सबके हित केलिये आत्मसमर्पण करके उन्नति करता जावे, सब मनुष्य उसके साथ सदा प्रीति करें॥१३॥इस मन्त्र का उत्तरार्द्ध आ चुका है-अ० १८।१।४९ ॥
टिप्पणी -
१३−(यः) मनुष्यः (ममार)मरणं प्राप्तवान्। आत्मानं समर्पितवान् (प्रथमः) मुख्यः सन् (मर्त्यानाम्)मनुष्याणां मध्ये (यः) (प्रेयाय) अग्रे गतवान्। प्राप्तवान् (प्रथमः) मुख्यः (लोकम्) संसारम् (एतम्) (वैवस्वतम्) विवस्वन्तो मनुष्यनाम-निघ० २।३। तस्मैहितम्। पा० ५।१।५। इत्यण्। विवस्वद्भ्यो मनुष्येभ्यो हितम् (संगमनम्) संगमयितारम् (जनानाम्) मनुष्याणाम् (यमम्) न्यायकारिणं मनुष्यम् (राजानम्) शासकम् (हविषा)भक्तिदानेन (सपर्यत) पूजयत ॥