अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 1
सूक्त - मेधातिथिः, प्रियमेधः
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-१८
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः। कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
स्वर सहित पद पाठव॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्था: । इन्द्र॑ । त्वा॒ऽवन्त॑: । सखा॑य: ॥ कण्वा॑: । उ॒क्थेभि॑: । ज॒र॒न्ते॒ ॥१८.१॥
स्वर रहित मन्त्र
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः। कण्वा उक्थेभिर्जरन्ते ॥
स्वर रहित पद पाठवयम् । ऊं इति । त्वा । तदित्ऽअर्था: । इन्द्र । त्वाऽवन्त: । सखाय: ॥ कण्वा: । उक्थेभि: । जरन्ते ॥१८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 1
विषय - राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले राजन्] (तदिदर्थाः) उस तुझसे प्रयोजन रखनेवाले [तेरे ही भक्त], (त्वायन्तः) तुझे चाहते हुए, (सखायः) मित्र, (कण्वाः) बुद्धिमान् लोग (वयम्) हम (त्वा) तुझको (उ) ही (उक्थेभिः) अपने वचनों से (जरन्ते=जरामहे) सराहते हैं ॥१॥
भावार्थ - विद्वान् प्रजागण धर्मात्मा राजा से कृतज्ञ होकर गुणों का ग्रहण करें ॥१॥
टिप्पणी -
मन्त्र १-३ ऋग्वेद में हैं-८।२।१६-१८ और सामवेद में हैं-उ० १।२। तृच ३, तथा मन्त्र १ सामवेद में है-पू० २।७।३ ॥ १−(वयम्) प्रजागणः (च) एव (त्वा) त्वाम् (तदिदर्थाः) स त्वमेव अर्थः प्रयोजनं येषां तादृशाः। तवैव भक्ताः (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायन्तः) त्वामात्मन इच्छन्तः (सखायः) सखिभूताः (कण्वाः) मेधाविनः (उक्थेभिः) कथनीयवचनैः (जरन्ते) उत्तमस्य प्रथमपुरुषः। जरामहे। स्तुमः ॥