Loading...
अथर्ववेद > काण्ड 6 > सूक्त 45

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 45/ मन्त्र 2
    सूक्त - प्रचेता देवता - दुःष्वप्ननाशनम् छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दुःष्वप्ननाशन

    अ॑व॒शसा॑ निः॒शसा॒ यत्प॑रा॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑। अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

    स्वर सहित पद पाठ

    अ॒व॒ऽशसा॑ । नि॒:ऽशसा॑ । यत् । प॒रा॒ऽशसा॑। उ॒प॒ऽआ॒रि॒म । जाग्र॑त: । यत् । स्व॒पन्त॑:। अ॒ग्नि: । विश्वा॑नि । अप॑ । दु॒:ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥४५.२॥


    स्वर रहित मन्त्र

    अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः। अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥

    स्वर रहित पद पाठ

    अवऽशसा । नि:ऽशसा । यत् । पराऽशसा। उपऽआरिम । जाग्रत: । यत् । स्वपन्त:। अग्नि: । विश्वानि । अप । दु:ऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥४५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 45; मन्त्र » 2

    पदार्थ -
    (यत्) जो पाप (अवशसा) विश्वासघात से (निःशसा) घृणा से, और (पराशसा) अपवाद से, अथवा (यत्) जो पाप (जाग्रतः) जागते हुए वा (स्वपन्तः) सोते हुए (उपारिम) हम ने किया है। (अग्निः) सर्वव्यापक परमेश्वर (विश्वानि) सब (अजुष्टानि) अप्रिय (दुष्कृतानि) दुष्कर्मों को (अस्मत्) हम से (आरे) दूर (अप दधातु) हटा रक्खे ॥२॥

    भावार्थ - मनुष्य सर्वशक्तिमान् न्यायकारी परमेश्वर का भय मानकर कभी कोई दुष्कर्म न करें ॥२॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६४।३ ॥

    इस भाष्य को एडिट करें
    Top