Loading...
अथर्ववेद > काण्ड 7 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 28/ मन्त्र 1
    सूक्त - मेधातिथिः देवता - वेदः छन्दः - त्रिष्टुप् सूक्तम् - स्वस्ति सूक्त

    वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥

    स्वर सहित पद पाठ

    वे॒द: । स्व॒स्ति: । द्रु॒ऽघ॒न: । स्व॒स्ति: । प॒र॒शु: । वेदि॑: । प॒र॒शु: । न॒: । स्व॒स्ति । ह॒वि॒:ऽकृत॑: । य॒ज्ञिया॑: । य॒ज्ञऽका॑मा: । ते । दे॒वास॑: । य॒ज्ञम् । इ॒मम् । जु॒ष॒न्ता॒म् ॥२९.१॥


    स्वर रहित मन्त्र

    वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति। हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥

    स्वर रहित पद पाठ

    वेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 28; मन्त्र » 1

    पदार्थ -
    (वेदः) वेद [ईश्वरीय ज्ञान] (स्वस्तिः) मङ्गलकारी हो, (द्रुघणः) मुद्गर [मोगरी] (स्वस्तिः) मङ्गलकारी हो, (वेदिः) वेदी [यज्ञभूमि, हवनकुण्ड आदि], (परशुः) फरसा [वा गड़ासी] और (परशुः) कुल्हाड़ी (नः) हमें (स्वस्ति) मङ्गलकारी हो। (हविष्कृतः) देने लेने योग्य व्यवहार करनेवाले, (यज्ञियाः) पूजनीय, (यज्ञकामाः) मिलाप चाहनेवाले (ते) वे (देवासः) विद्वान् लोग (इमम्) इस (यज्ञम्) यज्ञ [पूजनीय कर्म को] (जुषन्ताम्) स्वीकार करें ॥१॥

    भावार्थ - मनुष्य वेदज्ञान द्वारा सब उचित सामग्री लेकर विद्वानों के सत्सङ्ग से अग्नि में हवन तथा शिल्प सम्बन्धी संयोग-वियोग आदि क्रिया करके आनन्दित रहें ॥१॥

    इस भाष्य को एडिट करें
    Top