अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 42
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
नि॒धिं नि॑धि॒पा अ॒भ्येनमिच्छा॒दनी॑श्वरा अ॒भितः॑ सन्तु॒ ये॒न्ये। अ॒स्माभि॑र्द॒त्तो निहि॑तः स्व॒र्गस्त्रि॒भिः काण्डै॒स्त्रीन्त्स्व॒र्गान॑रुक्षत् ॥
स्वर सहित पद पाठनि॒ऽधिम् । नि॒धि॒ऽपा: । अ॒भि । ए॒न॒म् । इ॒च्छा॒त् । अनी॑श्वरा: । अ॒भित॑: । स॒न्तु॒ । ये । अ॒न्ये । अ॒स्माभि॑: । द॒त्त: । निऽहि॑त: । स्व॒:ऽग: । त्रि॒ऽभि: । काण्डै॑: । त्रीन् । स्व॒:ऽगान् । अ॒रु॒क्ष॒त् ॥३.४२॥
स्वर रहित मन्त्र
निधिं निधिपा अभ्येनमिच्छादनीश्वरा अभितः सन्तु येन्ये। अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गानरुक्षत् ॥
स्वर रहित पद पाठनिऽधिम् । निधिऽपा: । अभि । एनम् । इच्छात् । अनीश्वरा: । अभित: । सन्तु । ये । अन्ये । अस्माभि: । दत्त: । निऽहित: । स्व:ऽग: । त्रिऽभि: । काण्डै: । त्रीन् । स्व:ऽगान् । अरुक्षत् ॥३.४२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 42
Subject - Svarga and Odana
Meaning -
Let the head and guradian of the family wish and strive to protect, maintain and promote this homely commonwealth. Others who would not wish and strive thus would deny and deprive themselves all round of this divine familial bliss. This earthly paradise of homely bliss is given by us, divinities of earth and heaven, which man should try to attain through three stages of Brhmacharya education, Grhastha life of yajna, and the stage of retirement and renunciation across three generations of the wedded couple, parents and children for threefold bliss of body, mind and soul for the individual, the family and the society as a whole.