अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 16
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
द्वे ते॑ च॒क्रेसूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः। अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒इद्वि॒दुः ॥
स्वर सहित पद पाठद्वे इति॑ । ते॒ । च॒क्रे इति॑ । सूर्ये॑ । ब्र॒ह्माण॑: । ऋ॒तु॒ऽथा । वि॒दु॒: । अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒ध्दातय॑: । इत् । वि॒दु: ॥१.१६॥
स्वर रहित मन्त्र
द्वे ते चक्रेसूर्ये ब्रह्माण ऋतुथा विदुः। अथैकं चक्रं यद्गुहा तदद्धातयइद्विदुः ॥
स्वर रहित पद पाठद्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माण: । ऋतुऽथा । विदु: । अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अध्दातय: । इत् । विदु: ॥१.१६॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 16
Subject - Surya’s Wedding
Meaning -
O Surya, bride of the new home, the sages of knowledge know the two wheels of your life’s chariot according to the seasons, i.e., your words and actions according to your moods and circumstances. The third, thought, reflection and intention, is hidden in the depths of the mind which only exceptional master minds know. And that one is a mystery.