Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 47
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    स्यो॒नं ध्रु॒वंप्र॒जायै॑ धारयामि॒ तेऽश्मा॑नं दे॒व्याः पृ॑थि॒व्या उ॒पस्थे॑। तमाति॑ष्ठानु॒माद्या॑ सु॒वर्चा॑ दी॒र्घं त॒ आयुः॑ सवि॒ता कृ॑णोतु ॥

    स्वर सहित पद पाठ

    स्यो॒नम् । ध्रु॒वम् । प्र॒ऽजायै॑ । धा॒र॒या॒मि॒ । ते॒ । अश्मा॑नम् । दे॒व्या: । पृ॒थि॒व्या॒: । उ॒पऽस्थे॑ । तम् । आ । ति॒ष्ठ॒ । अ॒नु॒ऽमाद्या॑ । सु॒ऽवर्चा॑: । दी॒र्घम् । ते॒ । आयु॑: । स॒वि॒ता । कृ॒णो॒तु॒ ॥१.४७॥


    स्वर रहित मन्त्र

    स्योनं ध्रुवंप्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे। तमातिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥

    स्वर रहित पद पाठ

    स्योनम् । ध्रुवम् । प्रऽजायै । धारयामि । ते । अश्मानम् । देव्या: । पृथिव्या: । उपऽस्थे । तम् । आ । तिष्ठ । अनुऽमाद्या । सुऽवर्चा: । दीर्घम् । ते । आयु: । सविता । कृणोतु ॥१.४७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 47

    Meaning -
    For the sake of your progeny, I take on this delightful and inviolable adamantine discipline of avowed trust and loyalty of conjugal faith on the lap of divine mother earth. Come and abide here happy, strong and lustrous, and may Savita, lord giver of light and inspiration grant you a long, healthy life.

    इस भाष्य को एडिट करें
    Top