Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 29
    ऋषिः - वामदेव ऋषिः देवता - अग्निर्देवता छन्दः - स्वराट् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    81

    अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑। अप॑हता॒ऽअसु॑रा॒ रक्षा॑सि वेदि॒षदः॑॥२९॥

    स्वर सहित पद पाठ

    अ॒ग्नये॑। क॒व्य॒वाह॑ना॒येति॑ कव्य॒ऽवाह॑नाय। स्वाहा॑। सोमा॑य। पि॒तृ॒मत॒ इति॑ पितृ॒ऽमते॑। स्वाहा॑। अप॑हता॒ इत्यप॑ऽहताः। असु॑राः। रक्षा॑सि। वे॒दि॒षदः॑। वे॒दि॒सद॑ इति॑ वेदि॒ऽषदः॑ ॥२९॥


    स्वर रहित मन्त्र

    अग्नये कव्यवाहनाय स्वाहा सोमाय पितृमते स्वाहा अपहताऽअसुरा रक्षाँसि वेदिषदः ॥


    स्वर रहित पद पाठ

    अग्नये। कव्यवाहनायेति कव्यऽवाहनाय। स्वाहा। सोमाय। पितृमत इति पितृऽमते। स्वाहा। अपहता इत्यपऽहताः। असुराः। रक्षासि। वेदिषदः। वेदिसद इति वेदिऽषदः॥२९॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 29
    Acknowledgment

    सपदार्थान्वयः -

    मनुष्यैः कव्यवाहनाय कुवन्ति=शब्दयन्ति सर्वा विद्या ये ते कवयः=क्रान्तदर्शनाः कान्तप्रज्ञाश्च, तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै अग्नये अङ्गति=सर्वान् पदार्थान् दन्ध्वा देशान्तरे प्रापयति=तस्मै स्वाहा सुष्टु आह यस्यां सा, पितृमते पितरः=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै सोमाय सुवन्ति=ऐश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै स्वाहा स्व दधात्यनया सा स्वाहा क्रिया [तां] विधाय ये वेदिषदो ये वेद्यां=पृथिव्यां सीदन्ति ते रक्षांसि परपीडकाः, स्वार्थिनः असुराः अविद्वांसो दुष्टस्वभावाः प्राणिनः ते नित्यमपहताः अपहिंसिताः कार्याः ॥ २ । २९॥

    पदार्थः -

    (अग्नये) अङ्गति=सर्वान् पदार्थान् दग्ध्वा देशान्तरे प्रापयति तस्मै (कव्यवाहनाय) कुवन्ति= शब्दयन्ति सर्वा विद्या ये ते कवयः क्रान्तदर्शना: क्रान्तप्रज्ञाश्च तेभ्यो हितानि कर्माणि कव्यानि, तानि यो वहति=प्रापयति तस्मै (स्वाहा) सुष्ठु आह यस्यां सा (सोमाय) सुवन्त्यैश्वर्याणि प्राप्नुवन्ति यस्मिन् संसारे तस्मै (पितृमते) पितर=ऋतवो नित्ययुक्ता विद्यन्ते यस्मिन् तस्मै । अत्र नित्ययोगे मतुप्ऋतवः पितरः । श० २। ४ । २ । २४ ॥ (स्वाहा) स्वं दधात्यनया सा स्वाहा क्रिया (अपहताः) अपहिंसिताः । (असुराः) अविद्वांसो दुष्टस्वभावाः प्राणिनः (रक्षांसि) परपीडकाः, स्वार्थिनः (वेदिषदः) ये वेद्यां पृथिव्यां सीदन्ति ते । यावती वेदिस्तावती पृथिवी ॥ श० १।२।३ । ७ ॥ अयं मन्त्रः श० २।४ । २ । १२-१३ व्याख्यातः ॥ २६ ॥

    भावार्थः -

    [मनुष्यैः कव्यवाहनायाग्नये स्वाहा]

    विद्वद्भिर्युक्त्या संयोजितोऽयमग्नि: शिल्पिनां कार्याणि वहति,

    [सोमाय स्वाहा.....वेदिषदो रक्षांसि, असुराः, ते नित्यमपहताः कार्याः]

    येन संसारस्योपकारेण सामयिकं सुखं पृथिवीस्थानां दुष्टानां दोषाणां च निवृत्तिः स्यादयं प्रयत्नो निवृत्तिः नित्यं विधेय इति ॥ २।२९॥

    भावार्थ पदार्थः -

    कव्यवाहनाय=शिल्पिनां कार्यवाहनाय । सोमाय=संसारस्योपकाराय । स्वाहा=सामयिकं सुखम् । वेदिषदः=पृथिवीस्थाः । रक्षांसि=दोषा: । असुराः=दुष्टाः ।

    विशेषः -

    वामदेवः । अग्निः=भौतिकोऽग्निः ॥ स्वराडार्षी अनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top