Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 7
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - बृहती, स्वरः - मध्यमः
    6

    अग्ने॑ वाजजि॒द् वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ꣳ सम्मा॑र्ज्मि। नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यः॑ सु॒यमे॑ मे भूयास्तम्॥७॥

    स्वर सहित पद पाठ

    अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒रि॒ष्यन्त॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒। नमः॑। दे॒वेभ्यः॑। स्व॒धा। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। सु॒यमे॒ऽइति॑ सु॒ऽयमे॑। मे॒। भू॒या॒स्त॒म् ॥७॥


    स्वर रहित मन्त्र

    अग्ने वाजजिद्वाजन्त्वा सरिष्यन्तँ वाजजितँ सम्मार्ज्मि । नमो देवेभ्यः स्वधा पितृभ्यः सुयमे मे भूयास्तम् ॥


    स्वर रहित पद पाठ

    अग्ने। वाजजिदिति वाजऽजित्। वाजम्। त्वा। सरिष्यन्तम्। वाजजितमिति वाजऽजितम्। सम्। मार्ज्मि। नमः। देवेभ्यः। स्वधा। पितृभ्य इति पितृऽभ्यः। सुयमेऽइति सुऽयमे। मे। भूयास्तम्॥७॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 7
    Acknowledgment

    सपदार्थान्वयः -

    यतोऽयम् [अग्ने]=अग्निः अग्निर्भौतिको वाजजित् वाजमन्नं जयति येन सः, भूत्वा सर्वान् पदार्थान् संमार्ष्टि, तस्मात् [त्वा]=तमहं वाजं वेगवन्तं सरिष्यन्तं सर्वान् पदार्थानन्तरिक्षं गमयिष्यन्तं वाजितं वाजं=युद्धं जयति येन तं सम्+मार्ज्मि सम्यङ् मार्ज्मि ।

    येन यज्ञेन प्रयुक्तेनाऽग्निना देवेभ्यो दिव्यसुखकारकेभ्यः पूर्वोक्तेभ्यो वस्वादिभ्यो नमः अमृतात्मकं जलं पितृभ्यः पालनहेतुभ्य ऋतुभ्यः स्वधा अमृतात्मकमन्नं स्वं=स्वकीयं सुखं दधात्यनया सा सुयमे शोभनं यच्छन्ति बलपराक्रमौ याभ्यां ते भवतस्तेनैते मे=मम सुयमे शोभनं यच्छन्ति बलपराक्रमौ याभ्यां ते भूयास्तम्=भूयास्ताम् ॥२।७॥

    पदार्थः -

    (अग्ने) अग्निभौतिकः (वाजजित्) वाजमन्नं जयति येन सः । वाज इत्यन्ननामसु पठितम् ॥ निघं० २॥ ७ ॥ अत्रोभयत्र कृतो बहुलमिति करणे क्विप् (वाजम्) वेगवन्तम् (त्वा) तम् (सरिष्यन्तम्) सर्वान् पदार्थानन्तरिक्षं गमयिष्यन्यतम् (वाजजितम्) वाजं युद्ध जयति येन तम् (सम्) सम्यगर्थे (मार्ज्मि) मार्ष्टि वा अत्र पक्षे पुरुषव्यत्ययः (नमः) अमृतात्मकं जलम् । नम इत्युदकनामसु पठितम् ॥ निघं० १ । १२ ॥ (देवेभ्यः) दिव्यसुखकारकेभ्यः पूर्वोक्तेभ्यो वस्वादिभ्यः (स्वधा) अमृतात्मकमन्नम् । स्वधेत्यन्ननामसु पठितम् ॥ नि० २ । ७ ॥ स्वं=स्वकीयं सुखं दधात्यनया सा (पितृभ्यः) पालनहेतुभ्यः ऋतुभ्यः ।

    ऋतवो वै पितरः ॥ श० २। ४ । २ । २४ ॥ (सु) शोभनेऽर्थे (यमे) यच्छन्ति बलपराक्रमौ याभ्यां ते (मे) मम (भूयास्तम्) भूयास्ताम् । अत्र व्यत्ययःअयं मंत्र: श० १।४। ४ । १५ तथा १ । ४ । ५। १ व्याख्यातः ॥ ७॥

    भावार्थः -

    [ अयम् [अग्ने] अग्निः]

    ईश्वर उपदिशति—मनुष्यैर्यः पूर्वमन्त्रोक्तोऽग्निर्यज्ञस्य मुख्यसाधनः कर्त्तव्यः ।

     

    [ सर्वान् पदार्थान् सम्मार्ष्टि]

       कुतः? अग्नेरूर्ध्वगमनशीलेन सर्वपदार्थच्छेदकत्वात् ।

     

    [तमहं वाजं सरिष्यन्तं वाजजितं सम्मार्ज्मि]

      यानास्त्रेषु सम्यक् प्रयुक्तेन शीघ्रगमन विजयहेतुः सन्,

    [यज्ञेन प्रयुक्तेनाऽग्निना देवेभ्यो नमः पितृभ्य स्वधा]

    ऋतुभिर्दिव्यान् पदार्थान् सम्पाद्य शुद्धे सुखप्रापके अन्नजले करोतीति विज्ञातव्यम् ॥ 

    '

    [अहं देवेभ्यो यदस्कन्नम् अविक्षुब्धमाज्यं..."सम्भ्रियासम्]

    ईश्वर उपदेश करता है—जिस पूर्वोक्त यज्ञ से अन्न और जल शुद्ध एवं अधिक मात्रा में उत्पन्न होते हैं उस यज्ञ की सिद्धि के लिए मनुष्यों को बहुत सी यज्ञ सामग्री सदा जोड़नी चाहिए।२।७॥

     

    भावार्थ पदार्थः -

    [अग्ने] अग्निः=यज्ञस्य मुख्य-साधनम् । वाजम=शीघ्रगमनहेतुम् । वाजजितम्=विजयहेतुम् । देवेभ्यः=दिव्यपदार्थेभ्यः। स्वधा=शुद्ध सुखप्रापकमन्नम् । नमः=शुद्धं सुखप्रापकं जलम् ॥

    विशेषः -

    परमेष्ठी प्रजापतिः। अग्नि:=भौतिकोऽग्निः। बृहतीः। मध्यमः ॥

    इस भाष्य को एडिट करें
    Top