यजुर्वेद - अध्याय 2/ मन्त्र 8
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - विष्णुर्देवता
छन्दः - विराट् ब्राह्मी पङ्क्ति,
स्वरः - पञ्चमः
12
अस्क॑न्नम॒द्य दे॒वेभ्य॒ऽआज्य॒ꣳ संभ्रि॑यास॒मङ्घ्रि॑णा विष्णो॒ मा त्वाव॑क्रमिषं॒ वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसी॒तऽइन्द्रो॑ वी॒र्य्यमकृणोदू॒र्ध्वोऽध्व॒रऽआस्था॑त्॥८॥
स्वर सहित पद पाठअस्क॑न्नम्। अ॒द्य। दे॒वेभ्यः॑। आज्य॑म्। सम्। भ्रि॒या॒स॒म्। अङ्घ्रि॑णा। वि॒ष्णो॒ऽइति॑ विष्णो। मा। त्वा॒। अव॑। क्र॒मि॒ष॒म्। वसु॑मती॒मिति॒ वसु॑ऽमतीम्। अ॒ग्ने॒। ते॒। छा॒याम्। उप॑। स्थे॒ष॒म्। विष्णोः॑। स्थान॑म्। अ॒सि॒। इ॒तः। इन्द्रः॑। वी॒र्य्य᳖म्। अ॒कृ॒णो॒त्। ऊ॒र्ध्वः। अ॒ध्व॒रः। आ। अ॒स्था॒त् ॥८॥
स्वर रहित मन्त्र
अस्कन्नमद्य देवेभ्यऽआज्यँ सम्भ्रियासमङ्घ्रिणा विष्णो मा त्वावक्रमिषँवसुमतीमग्ने ते छायामुपस्थेषँ विष्णो स्थानमसीतऽइन्द्रो वीर्यमकृणोदूर्ध्वा ध्वर आस्थात् ॥
स्वर रहित पद पाठ
अस्कन्नम्। अद्य। देवेभ्यः। आज्यम्। सम्। भ्रियासम्। अङ्घ्रिणा। विष्णोऽइति विष्णो। मा। त्वा। अव। क्रमिषम्। वसुमतीमिति वसुऽमतीम्। अग्ने। ते। छायाम्। उप। स्थेषम्। विष्णोः। स्थानम्। असि। इतः। इन्द्रः। वीर्य्यम्। अकृणोत्। ऊर्ध्वः। अध्वरः। आ। अस्थात्॥८॥
विषयः - पुनः स कीदृशो भूत्वा किं करोतीत्युपदिश्यते॥
पदार्थः -
(अस्कन्नम्) अविक्षुब्धम् (अद्य) अस्मिन्नहनि (देवेभ्यः) दिव्यसुखानाम प्राप्तये (आज्यं) घ् तादिकम (सम) क्रियायोगे (भ्रियासम) धारयेयम (सम) क्रियायोगे (अन्घ्रिना) गमंसध्नेनाग्निना (विष्णो) व्यापकेश्वर (मा) निशेधार्थे (त्व) तं वा (अव) अवेति विनिग्रह्राथियः निरु १ ३
[ [विष्णो] ....." तदहंमाऽवक्रमिषं=मोल्लङ्घयेयम्
नैव मम व्यापकस्याज्ञामुल्लध्य वर्तितव्यम् किन्तु---
[बसुतती छायामुपस्थाय यज्ञं साधयामि]
बहुसुखप्रापक मदाश्रयं गृहीत्वाऽग्नौ यो क्रियते, यज्ञः
[य उर्ध्वोऽध्वरः अग्नौ हुतः [आ+अस्थात् ] समन्तात् तिष्ठति तमित इन्द्रो धृत्वा वीर्यमकृणोत्=करोति]
यमिन्द्रः स्वकीयैः किरणैश्छित्त्वा वायुना सहोर्ध्वमाकृष्योर्ध्वं मेघमण्डले स्थापयति, पुनस्तस्माद् भूमिं प्रति निपातयति, येन भूमौ महद्वीर्य्यं जायते स सदाऽनुष्ठातव्य इति ॥ २।८॥
भावार्थ पदार्थः -
सम्भ्रियासम्=पुष्कलं सम्भारं सदा चिनुयाम् । अवक्रमिषम्=आज्ञामुल्लंघ्य वर्तिषीय । वसुमतीम्=बहुसुखप्रापिकाम् । छायाम्=मदाश्रयम् । आ+अस्थात्+मेघमण्डले स्थापयति ।
विशेषः -
परमेष्ठी प्रजापतिः। विष्णुः=यज्ञः। विराट् ब्राह्मी पंक्तिः। पञ्चमः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal