ऋग्वेद - मण्डल 10/ सूक्त 107/ मन्त्र 1
ऋषिः - दिव्यो दक्षिणा वा प्राजापत्या
देवता - दक्षिणा तद्दातारों वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि । महि॒ ज्योति॑: पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ॥
स्वर सहित पद पाठआ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ । महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥
स्वर रहित मन्त्र
आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि । महि ज्योति: पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥
स्वर रहित पद पाठआविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि । महि । ज्योतिः । पितृऽभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥ १०.१०७.१
ऋग्वेद - मण्डल » 10; सूक्त » 107; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 3; मन्त्र » 1
अष्टक » 8; अध्याय » 6; वर्ग » 3; मन्त्र » 1
भावार्थ - सूर्य जेव्हा उगवतो व रश्मींचा प्रकाश पसरतो. तेव्हा अंधकारातून प्रत्येक वस्तू निर्मुक्त होते. सूर्योदयानंतरच यज्ञ केला जातो व दक्षिणा दिली जाते व राजा जेव्हा राजसूय यज्ञ करून राजारूपात प्रसिद्ध होतो तेव्हा सभासदांद्वारे राजपद घोषित केले जाते. प्रजा अन्याय अंधकारातून मुक्त होते व राजसूय यज्ञात पुरोहित व अधिकाऱ्यांना विविध प्रकारे दक्षिणा दिली जाते. ॥१॥
इस भाष्य को एडिट करें