Loading...
ऋग्वेद मण्डल - 10 के सूक्त 130 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 130/ मन्त्र 1
    ऋषिः - यज्ञः प्राजापत्यः देवता - भाववृत्तम् छन्दः - विराड्जगती स्वरः - निषादः

    यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥

    स्वर सहित पद पाठ

    यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥


    स्वर रहित मन्त्र

    यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः । इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥

    स्वर रहित पद पाठ

    यः । यज्ञः । विश्वतः । तन्तुऽभिः । ततः । एकऽशतम् । देवऽकर्मेभिः । आऽयतः । इमे । वयन्ति । पितरः । ये । आऽययुः । प्र । वय । अप । वय । इति । आसते । तते ॥ १०.१३०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 130; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 18; मन्त्र » 1

    भावार्थ - सृष्टियज्ञ व शरीरायज्ञ परमाणूंद्वारे व परमात्म्याच्या रचना कर्माद्वारे शंभर वर्षे वय असणारे मुक्तीसंबंधी ब्राह्म शरीर व भौतिक मनुष्य शरीर असते ऋतु किंवा प्राण ते निर्माण करतात. ते सृष्टीमध्ये किंवा शरीरात ताणा-बाणाप्रमाणे राहतात. ॥१॥

    इस भाष्य को एडिट करें
    Top