Loading...
ऋग्वेद मण्डल - 10 के सूक्त 135 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 135/ मन्त्र 1
    ऋषिः - कुमारो यामायनः देवता - यमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    यस्मि॑न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः । अत्रा॑ नो वि॒श्पति॑: पि॒ता पु॑रा॒णाँ अनु॑ वेनति ॥

    स्वर सहित पद पाठ

    यस्मि॑न् । वृ॒क्षे । सु॒ऽप॒ला॒शे । दे॒वैः । स॒म्ऽपिब॑ते । य॒मः । अत्र॑ । नः॒ । वि॒श्पतिः॑ । पि॒ता । पु॒रा॒णान् । अनु॑ । वे॒न॒ति॒ ॥


    स्वर रहित मन्त्र

    यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः । अत्रा नो विश्पति: पिता पुराणाँ अनु वेनति ॥

    स्वर रहित पद पाठ

    यस्मिन् । वृक्षे । सुऽपलाशे । देवैः । सम्ऽपिबते । यमः । अत्र । नः । विश्पतिः । पिता । पुराणान् । अनु । वेनति ॥ १०.१३५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 135; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 23; मन्त्र » 1

    भावार्थ - माणूस संसारात जन्म घेतो. त्याचे कर्म करण्याचे क्षेत्र विशाल आहे. कर्माचे फळ भोगण्यास आत्मा इंद्रियांसोबत असतो. सर्वांचा पालक पिता परमात्मा पूर्व कर्मानुसार फल प्रदान करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top