ऋग्वेद - मण्डल 10/ सूक्त 154/ मन्त्र 1
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥
स्वर सहित पद पाठसोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥
स्वर रहित मन्त्र
सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥
स्वर रहित पद पाठसोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते । येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥ १०.१५४.१
ऋग्वेद - मण्डल » 10; सूक्त » 154; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 1
भावार्थ - ब्रह्मचाऱ्याने आपल्यातील परमात्म्याच्या आनंदरसाला - अध्यात्मतेजाला - आत्मभाव आणण्यासाठी सामवेद, यजुर्वेद, अथर्ववेद अध्यापकाकडून अध्ययन करावे, तसेच सर्वगुणसंपन्न होण्यासाठी ऋग्वेदाच्या अध्यापकाकडून अध्ययन करावे. ॥१॥
इस भाष्य को एडिट करें