Loading...
ऋग्वेद मण्डल - 10 के सूक्त 154 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 154/ मन्त्र 1
    ऋषिः - यमी देवता - भाववृत्तम् छन्दः - अनुष्टुप् स्वरः - गान्धारः

    सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ॥

    स्वर सहित पद पाठ

    सोमः॑ । एके॑भ्यः । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्यः॑ । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥


    स्वर रहित मन्त्र

    सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताँश्चिदेवापि गच्छतात् ॥

    स्वर रहित पद पाठ

    सोमः । एकेभ्यः । पवते । घृतम् । एके । उप । आसते । येभ्यः । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥ १०.१५४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 154; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 12; मन्त्र » 1

    भावार्थ - ब्रह्मचाऱ्याने आपल्यातील परमात्म्याच्या आनंदरसाला - अध्यात्मतेजाला - आत्मभाव आणण्यासाठी सामवेद, यजुर्वेद, अथर्ववेद अध्यापकाकडून अध्ययन करावे, तसेच सर्वगुणसंपन्न होण्यासाठी ऋग्वेदाच्या अध्यापकाकडून अध्ययन करावे. ॥१॥

    इस भाष्य को एडिट करें
    Top