ऋग्वेद - मण्डल 10/ सूक्त 157/ मन्त्र 1
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः
देवता - विश्वेदेवा:
छन्दः - द्विपदात्रिष्टुप्
स्वरः - धैवतः
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥
स्वर सहित पद पाठइ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः ॥
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥
स्वर रहित पद पाठइमा । नु । कम् । भुवना । सीसधाम । इन्द्रः । च । विश्वे । च । देवाः ॥ १०.१५७.१
ऋग्वेद - मण्डल » 10; सूक्त » 157; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 15; मन्त्र » 1
भावार्थ - राष्ट्रातील प्रजेने सर्व प्राण्यांकडून योग्य लाभ घ्यावा व राजा आणि विद्वानांनाही यथायोग्य आचरणाने अनुकूल बनवून लाभ घ्यावा. ॥१॥
इस भाष्य को एडिट करें