Loading...
ऋग्वेद मण्डल - 10 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 1
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - पाद्निचृद्बृहती स्वरः - मध्यमः

    कुह॑ श्रु॒त इन्द्र॒: कस्मि॑न्न॒द्य जने॑ मि॒त्रो न श्रू॑यते । ऋषी॑णां वा॒ यः क्षये॒ गुहा॑ वा॒ चर्कृ॑षे गि॒रा ॥

    स्वर सहित पद पाठ

    कुह॑ । श्रु॒तः । इन्द्रः॑ । कस्मि॑न् । अ॒द्य । जने॑ । मि॒त्रः । न । श्रू॒य॒ते॒ । ऋषी॑णाम् । वा॒ । यः । क्षये॑ । गुहा॑ । वा॒ । चर्कृ॑षे । गि॒रा ॥


    स्वर रहित मन्त्र

    कुह श्रुत इन्द्र: कस्मिन्नद्य जने मित्रो न श्रूयते । ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥

    स्वर रहित पद पाठ

    कुह । श्रुतः । इन्द्रः । कस्मिन् । अद्य । जने । मित्रः । न । श्रूयते । ऋषीणाम् । वा । यः । क्षये । गुहा । वा । चर्कृषे । गिरा ॥ १०.२२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 1

    भावार्थ - परमात्म्याच्या दर्शनाची योग्यता असणाऱ्या ऋषींच्या हृदयात व बुद्धीत स्तुतीद्वारे परमात्मा साक्षात केला जातो. तो आजही श्रेष्ठ माणसात मित्राप्रमाणे स्नेही प्रेरक बनून साक्षात होतो. ॥१॥

    इस भाष्य को एडिट करें
    Top