Loading...
ऋग्वेद मण्डल - 10 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 1
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः । विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एक॑: ॥

    स्वर सहित पद पाठ

    म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः । विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥


    स्वर रहित मन्त्र

    महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः । विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एक: ॥

    स्वर रहित पद पाठ

    महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः । विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥ १०.५१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 1

    भावार्थ - आत्मा शरीरात येताच त्याला जाणता येते. तो परंपरेने जन्म धारण करत आलेला आहे. तो प्राण धारण करतो. त्याला कर्मानुसार परमात्मदेव गर्भात नेतो. आकाशात प्राचीन काळापासून मेघ उत्पन्न होताच विद्युत अग्नी जाणता येतो. तो मेघजलात ईश्वराच्या व्यवस्थेनुसार प्राप्त होतो व मेघजलाचा वर्षाव करतो. ॥१॥

    इस भाष्य को एडिट करें
    Top