Loading...
ऋग्वेद मण्डल - 10 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 1
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    विश्वे॑ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता॑ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ । प्र मे॑ ब्रूत भाग॒धेयं॒ यथा॑ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा॑नि ॥

    स्वर सहित पद पाठ

    विश्वे॑ । दे॒वाः॒ । शा॒स्तन॑ । मा॒ । यथा॑ । इ॒ह । होता॑ । वृ॒तः । म॒नवै॑ । यत् । नि॒ऽसद्य॑ । प्र । मे॒ । ब्रू॒त॒ । भा॒ग॒ऽधेय॑म् । यथा॑ । वः॒ । येन॑ । प॒था । ह॒व्यम् । आ । वः॒ । वहा॑नि ॥


    स्वर रहित मन्त्र

    विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥

    स्वर रहित पद पाठ

    विश्वे । देवाः । शास्तन । मा । यथा । इह । होता । वृतः । मनवै । यत् । निऽसद्य । प्र । मे । ब्रूत । भागऽधेयम् । यथा । वः । येन । पथा । हव्यम् । आ । वः । वहानि ॥ १०.५२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 1

    भावार्थ - नवयुवक जेव्हा विवाहित होतो तेव्हा त्याने आपल्या वृद्ध माता पिता इत्यादीकडून गृहस्थी चालविण्याचा उपदेश घ्यावा. भिन्न भिन्न प्रकारे वागून आपले जीवन चालवावे व त्यांच्या आवश्यकता पूर्ण कराव्यात. ॥१॥

    इस भाष्य को एडिट करें
    Top