ऋग्वेद - मण्डल 10/ सूक्त 54/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
स्वर सहित पद पाठताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् । प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इन्द्र ॥
स्वर रहित मन्त्र
तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोज: प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
स्वर रहित पद पाठताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् । प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥ १०.५४.१
ऋग्वेद - मण्डल » 10; सूक्त » 54; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
भावार्थ - परमात्मा महान आहे. त्याची गुणकीर्ती स्वत: सिद्ध आहे. ज्ञानी अज्ञानी दोन्ही त्याच्या सत्तेचा अनुभव घेत भयभीत होतात. तो सदाचारी ज्ञानींचे पूर्ण रक्षण करतो व असदाचारी दुष्ट लोकांना दंड देतो. देवश्रेणीच्या माणसांना आपले अध्यात्मबल देतो. ॥१॥
इस भाष्य को एडिट करें