Loading...
ऋग्वेद मण्डल - 10 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 1
    ऋषिः - त्रिशिरास्त्वाष्ट्रः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र के॒तुना॑ बृह॒ता या॑त्य॒ग्निरा रोद॑सी वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ताँ॑ उप॒माँ उदा॑नळ॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥

    स्वर सहित पद पाठ

    प्र । के॒तुना॑ । बृ॒ह॒ता । या॒ति॒ । अ॒ग्निः । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ । दि॒वः । चि॒त् । अन्ता॑न् । उ॒प॒ऽमान् । उत् । आ॒न॒ट् । अ॒पाम् । उ॒पऽस्थे॑ । म॒हि॒षः । व॒व॒र्ध॒ ॥


    स्वर रहित मन्त्र

    प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति । दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध ॥

    स्वर रहित पद पाठ

    प्र । केतुना । बृहता । याति । अग्निः । आ । रोदसी इति । वृषभः । रोरवीति । दिवः । चित् । अन्तान् । उपऽमान् । उत् । आनट् । अपाम् । उपऽस्थे । महिषः । ववर्ध ॥ १०.८.१

    ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 1

    भावार्थ - महान अग्नी द्यावापृथ्वीमय जगात प्राप्त होतो. पृथ्वीवर तो प्रकाश, दहन इत्यादीद्वारे दृष्टीस पडतो. द्युलोकात संपूर्ण पिंडाना सूर्यरूपाने प्रकाश देतो. अंतरिक्षात विद्युतरूपाने प्राप्त होतो असेच विद्वान किंवा राजाचे बल, ज्ञान व गुणांची ख्याती विद्वतमंडळात व सामान्य लोकात पसरते. ॥१॥

    इस भाष्य को एडिट करें
    Top