Loading...
ऋग्वेद मण्डल - 10 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 15
    ऋषिः - तान्वः पार्थ्यः देवता - विश्वेदेवा: छन्दः - पाद्निचृद्बृहती स्वरः - मध्यमः

    अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

    स्वर सहित पद पाठ

    अधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥


    स्वर रहित मन्त्र

    अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्व: सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

    स्वर रहित पद पाठ

    अधि इत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥ १०.९३.१५

    ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 15
    अष्टक » 8; अध्याय » 4; वर्ग » 28; मन्त्र » 5

    भावार्थ - परमात्मा शरीरोत्पत्तीबरोबरच त्यात नाड्या, अस्थी त्यांच्या विभागाचे स्तर व वाणीचे उच्चारण स्थान व क्रम नियुक्त करतो. ॥१५॥

    इस भाष्य को एडिट करें
    Top