ऋग्वेद - मण्डल 5/ सूक्त 43/ मन्त्र 1
आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा॑। म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो॑ मयो॒भुवो॑ जरि॒ता जो॑हवीति ॥१॥
स्वर सहित पद पाठआ । धे॒नवः॑ । पय॑सा । तूर्णि॑ऽअर्थाः । अम॑र्धन्तीः । उप॑ । नः॒ । य॒न्तु॒ । मध्वा॑ । म॒हः । रा॒ये । बृ॒ह॒तीः । स॒प्त । विप्रः॑ । म॒यः॒ऽभुवः॑ । ज॒रि॒ता । जो॒ह॒वी॒ति॒ ॥
स्वर रहित मन्त्र
आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा। महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥१॥
स्वर रहित पद पाठआ। धेनवः। पयसा। तूर्णिऽअर्थाः। अमर्धन्तीः। उप। नः। यन्तु। मध्वा। महः। राये। बृहतीः। सप्त। विप्रः। मयःऽभुवः। जरिता। जोहवीति ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 43; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 20; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 20; मन्त्र » 1
विषय - या सूक्तात संपूर्ण विद्वानांचे गुणवर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्वसूक्तार्थाबरोबर संगती जाणावी.
भावार्थ - जी माणसे आप्त विद्वानांच्या संगतीने शास्त्रयुक्त वाणीचा वापर करून विद्वानांच्या कृपेने इतरांना उपदेश करतात तीही श्रेष्ठ असतात. ॥ १ ॥
इस भाष्य को एडिट करें