Loading...
ऋग्वेद मण्डल - 6 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम्। मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥१॥

    स्वर सहित पद पाठ

    वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् । मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥


    स्वर रहित मन्त्र

    वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम्। मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥१॥

    स्वर रहित पद पाठ

    वपुः। नु। तत्। चिकितुषे। चित्। अस्तु। समानम्। नाम। धेनु। पत्यमानम्। मर्तेषु। अन्यत्। दोहसे। पीपाय। सकृत्। शुक्रम्। दुदुहे। पृश्निः। ऊधः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 1
    अष्टक » 5; अध्याय » 1; वर्ग » 7; मन्त्र » 1

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे पुरुषा ! जसे मेघांनी आच्छादित असलेले अंतरिक्ष अंधकारयुक्त असते, तसे समान गुणकर्म स्वभावयुक्त स्त्री पतीला सुख देण्यास समर्थ असते. जशी गाय वासरांचे पालन करते तशी विदुषी माता संतानांचे यथावत रक्षण करू शकते. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top