Loading...
ऋग्वेद मण्डल - 7 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 19/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑। यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥१॥

    स्वर सहित पद पाठ

    यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ । यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥


    स्वर रहित मन्त्र

    यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः। यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥

    स्वर रहित पद पाठ

    यः। तिग्मऽशृङ्गः। वृषभः। न। भीमः। एकः। कृष्टीः। च्यवयति। प्र। विश्वाः। यः। शश्वतः। अदाशुषः। गयस्य। प्रऽयन्ता। असि। सुस्विऽतराय। वेदः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 19; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 29; मन्त्र » 1

    भावार्थ - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जसे सूर्य किंवा विद्युत वृष्टी करण्याने सुख देणारे असतात व तीव्र उष्णता किंवा पतन यामुळे भयंकर असतात तसे जे संतानांना विद्याध्ययन करवत नाहीत त्यांना दंड देणारा किंवा ब्रह्मचर्याने सर्वांची विद्या वर्धित करणारा राजा असेल तर त्याचाच सर्वांनी स्वीकार करावा. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top