Loading...
ऋग्वेद मण्डल - 7 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 50/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न्। अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥१॥

    स्वर सहित पद पाठ

    आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय॑त् । वि॒ऽश्वय॑त् । मा । नः॒ । आ । ग॒न् । अ॒ज॒का॒ऽवम् । दुः॒ऽदृशी॑कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥


    स्वर रहित मन्त्र

    आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन्। अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥१॥

    स्वर रहित पद पाठ

    आ। माम्। मित्रावरुणा। इह। रक्षतम्। कुलाययत्। विऽश्वयत्। मा। नः। आ। गन्। अजकाऽवम्। दुःऽदृशीकम्। तिरः। दधे। मा। माम्। पद्येन। रपसा। विदत्। त्सरुः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 50; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 17; मन्त्र » 1

    भावार्थ - माणसांनी पापाचरण किंवा कुपथ्य कधीही करू नये. ज्यामुळे रोग होऊ शकतो. या जगात जे अध्यापक व उपदेशक आहेत त्यांच्या अध्यापनामुळे व उपदेशामुळे सर्वांनी निरोगी व उद्योगी व्हावे. ॥ १ ॥

    इस भाष्य को एडिट करें
    Top