Loading...
ऋग्वेद मण्डल - 7 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 67/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न । यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥

    स्वर सहित पद पाठ

    प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ऽ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न । यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥


    स्वर रहित मन्त्र

    प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन । यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥

    स्वर रहित पद पाठ

    प्रति । वाम् । रथम् । नृपतीऽ इति नृऽपती । जरध्यै । हविष्मता । मनसा । यज्ञियेन । यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥ ७.६७.१

    ऋग्वेद - मण्डल » 7; सूक्त » 67; मन्त्र » 1
    अष्टक » 5; अध्याय » 5; वर्ग » 12; मन्त्र » 1

    भावार्थ - हे अध्यापक व उपदेशकांनो! मी (परमेश्वर) तुम्हाला दूताप्रमाणे उपदेश करतो, की ज्या प्रकारे पिता आपल्या पुत्राला सुमार्गात प्रवृत्त होण्यासाठी सदुपदेश करतो त्याच प्रकारे तुम्हीही वेदांच्या उपदेशाद्वारे राजे लोकांना सन्मार्गी बनवा. त्यामुळे ते ऐश्वर्यप्रद यज्ञांनी वेदमार्गाचे पालन करतील किंवा ध्यान यज्ञाद्वारे तुमचा मार्ग विस्तृत करतील.

    इस भाष्य को एडिट करें
    Top