Loading...
ऋग्वेद मण्डल - 8 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 4/ मन्त्र 1
    ऋषिः - देवातिथिः काण्वः देवता - इन्द्र: छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑: । सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥

    स्वर सहित पद पाठ

    यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ । सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । अ॒सि॒ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥


    स्वर रहित मन्त्र

    यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभि: । सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥

    स्वर रहित पद पाठ

    यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः । सिम । पुरु । नृऽसूतः । असि । आनवे । असि । प्रऽशर्ध । तुर्वशे ॥ ८.४.१

    ऋग्वेद - मण्डल » 8; सूक्त » 4; मन्त्र » 1
    अष्टक » 5; अध्याय » 7; वर्ग » 30; मन्त्र » 1

    भावार्थ - याज्ञिक लोक म्हणतात, की इन्द्र = हे परमैश्वर्य संपन्न कर्मयोगी! तुम्ही पूर्वेकडील कोणत्याही दिशेला किंवा स्थानी असाल तरी आम्ही स्वत:च्या कार्यासाठी तुम्हाला आमंत्रित करतो व तुम्ही आमच्यापासून प्रेरित होऊन आमच्या कार्यासाठी येता. त्यासाठी कृपा करून तात्काळ या व आमचे मनोरथ पूर्ण करा. ॥१॥

    इस भाष्य को एडिट करें
    Top