Loading...
ऋग्वेद मण्डल - 9 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 36/ मन्त्र 1
    ऋषिः - प्रभुवसुः देवता - पवमानः सोमः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    अस॑र्जि॒ रथ्यो॑ यथा प॒वित्रे॑ च॒म्वो॑: सु॒तः । कार्ष्म॑न्वा॒जी न्य॑क्रमीत् ॥

    स्वर सहित पद पाठ

    अस॑र्जि । रथ्यः॑ । य॒था॒ । प॒वित्रे॑ । च॒म्वोः॑ । सु॒तः । कार्ष्म॑न् । वा॒जी । नि । अ॒क्र॒मी॒त् ॥


    स्वर रहित मन्त्र

    असर्जि रथ्यो यथा पवित्रे चम्वो: सुतः । कार्ष्मन्वाजी न्यक्रमीत् ॥

    स्वर रहित पद पाठ

    असर्जि । रथ्यः । यथा । पवित्रे । चम्वोः । सुतः । कार्ष्मन् । वाजी । नि । अक्रमीत् ॥ ९.३६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 36; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 26; मन्त्र » 1

    भावार्थ - जरी परमात्मा आपल्या व्यापकतेने प्रत्येक पुरुषाच्या हृदयात विद्यमान आहे तरी जे पुरुष अंत:करणाला निर्मळ करतात त्यांच्या हृदयात त्याची स्फूट प्रतीती होते. याच अभिप्रायाने सांगितलेले आहे की तो भक्तांच्या हृदयात विराजमान आहे. ॥१॥

    इस भाष्य को एडिट करें
    Top