ऋग्वेद - मण्डल 9/ सूक्त 68/ मन्त्र 1
ऋषिः - वत्सप्रिर्भालन्दनः
देवता - पवमानः सोमः
छन्दः - निचृज्जगती
स्वरः - निषादः
प्र दे॒वमच्छा॒ मधु॑मन्त॒ इन्द॒वोऽसि॑ष्यदन्त॒ गाव॒ आ न धे॒नव॑: । ब॒र्हि॒षदो॑ वच॒नाव॑न्त॒ ऊध॑भिः परि॒स्रुत॑मु॒स्रिया॑ नि॒र्णिजं॑ धिरे ॥
स्वर सहित पद पाठप्र । दे॒वम् । अच्छ॑ । मधु॑ऽमन्तः । इन्द॑वः । असि॑स्यदन्त । गावः॑ । आ । न । धे॒नवः॑ । ब॒र्हि॒ऽसदः॑ । व॒च॒नाऽव॑न्तः । ऊध॑ऽभिः । प॒रि॒ऽस्रुत॑म् । उ॒स्रियाः॑ । निः॒ऽनिज॑म् । धि॒रे॒ ॥
स्वर रहित मन्त्र
प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनव: । बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥
स्वर रहित पद पाठप्र । देवम् । अच्छ । मधुऽमन्तः । इन्दवः । असिस्यदन्त । गावः । आ । न । धेनवः । बर्हिऽसदः । वचनाऽवन्तः । ऊधऽभिः । परिऽस्रुतम् । उस्रियाः । निःऽनिजम् । धिरे ॥ ९.६८.१
ऋग्वेद - मण्डल » 9; सूक्त » 68; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 19; मन्त्र » 1
अष्टक » 7; अध्याय » 2; वर्ग » 19; मन्त्र » 1
भावार्थ - परमेश्वराच्या मार्गाचा उपदेश करणारे विद्वान वाग्धेनूप्रमाणे सद्ज्ञानाचा उपदेश करतात. ज्या प्रकारे सद्वाणी सद्ज्ञान उत्पन्न करते त्याच प्रकारे सम्यग्ज्ञाता विद्वान सत् चा उपदेश करून खऱ्या ज्ञानाचा उपदेश करतात. ॥१॥
इस भाष्य को एडिट करें