Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 80
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - आर्ष्युष्णिक् स्वरः - ऋषभः
    6

    शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्योति॑श्च॒ ज्योति॑ष्माँश्च। शु॒क्रश्च॑ऽऋत॒पाश्चात्य॑ꣳहाः॥८०॥

    स्वर सहित पद पाठ

    शु॒क्रज्यो॑ति॒रिति॑ शु॒क्रऽज्यो॑तिः। च॒। चि॒त्रज्यो॑ति॒रिति॑ चि॒त्रऽज्यो॑तिः। च॒। स॒त्यज्यो॑ति॒रिति॑ स॒त्यऽज्यो॑तिः। च॒। ज्योति॑ष्मान्। च॒। शु॒क्रः। च॒। ऋ॒त॒पा इत्यृ॑त॒ऽपाः। च॒। अत्य॑ꣳहा॒ इत्यति॑ऽअꣳहाः ॥८० ॥


    स्वर रहित मन्त्र

    शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माँश्च । शुक्रश्चऽऋतपाश्चात्यँहाः ॥


    स्वर रहित पद पाठ

    शुक्रज्योतिरिति शुक्रऽज्योतिः। च। चित्रज्योतिरिति चित्रऽज्योतिः। च। सत्यज्योतिरिति सत्यऽज्योतिः। च। ज्योतिष्मान्। च। शुक्रः। च। ऋतपा इत्यृतऽपाः। च। अत्यꣳहा इत्यतिऽअꣳहाः॥८०॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 80
    Acknowledgment

    भावार्थ - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्याप्रमाणे ईश्वराने या जगात विद्युत किंवा सूर्यरूपाने प्रकाश देणारे पदार्थ व शुद्धी करणारे पदार्थ निर्माण करून जग शुद्ध केलेले आहे त्याप्रमाणेच विद्वानांनी सत्य व विद्या यांचा उपदेश करून माणसांना शुद्ध करावे. या मंत्रात अनेक चकार आलेले आहेत. त्यावरून हे ज्ञात होते की, सर्वांवर प्रेम करण्याची भावना पण असली पाहिजे.

    इस भाष्य को एडिट करें
    Top