Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 27/ मन्त्र 35
    ऋषिः - वसिष्ठ ऋषिः देवता - वायुर्देवता छन्दः - स्वराडनुष्टुप् स्वरः - गान्धारः
    7

    अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धाऽ इव धेनवः॑।ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑॥३५॥

    स्वर सहित पद पाठ

    अ॒भि। त्वा॒। शू॒र॒। नो॒नु॒मः॒। अदु॑ग्धा इ॒वेत्यदु॑ग्धाःऽइव। धे॒नवः॑। ईशा॑नम्। अ॒स्य। जग॑तः। स्व॒र्दृश॒मिति॑ स्वः॒दृऽश॑म्। ईशा॑नम्। इ॒न्द्र॒। त॒स्थुषः॑ ॥३५ ॥


    स्वर रहित मन्त्र

    अभि त्वा शूर नोनुमो दुग्धाऽइव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥


    स्वर रहित पद पाठ

    अभि। त्वा। शूर। नोनुमः। अदुग्धा इवेत्यदुग्धाःऽइव। धेनवः। ईशानम्। अस्य। जगतः। स्वर्दृशमिति स्वःदृऽशम्। ईशानम्। इन्द्र। तस्थुषः॥३५॥

    यजुर्वेद - अध्याय » 27; मन्त्र » 35
    Acknowledgment

    भावार्थ - या मंत्रात उपमालंकार आहे. हे राजा जर भेदभाव न करता तू ईश्वराप्रमाणे न्यायाधीश होशील व एखाद्यावेही आम्ही प्रजेने कर न दिला तरीही आमचे रक्षण करशील तर आम्ही सदैव तुझ्या अनुकूल वर्तन करू.

    इस भाष्य को एडिट करें
    Top