Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 10
    ऋषिः - दीर्घतमा ऋषिः देवता - अश्विनौ देवते छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह।स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना॥१०॥

    स्वर सहित पद पाठ

    विश्वाः॑। आशाः॑। द॒क्षि॒ण॒सदिति दक्षिण॒ऽसत्। विश्वा॑न्। दे॒वान्। अया॑ट्। इ॒ह ॥ स्वाहा॑कृत॒स्येति॒ स्वाहा॑ऽकृतस्य। घ॒र्मस्य॑। मधोः। पि॒ब॒त॒म्। अ॒श्वि॒ना॒ ॥१० ॥


    स्वर रहित मन्त्र

    विश्वाऽआशा दक्षिणसद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना ॥


    स्वर रहित पद पाठ

    विश्वाः। आशाः। दक्षिणसदिति दक्षिणऽसत्। विश्वान्। देवान्। अयाट्। इह॥ स्वाहाकृतस्येति स्वाहाऽकृतस्य। घर्मस्य। मधोः। पिबतम्। अश्विना॥१०॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 10
    Acknowledgment

    भावार्थ - जसे उपदेशक शिक्षण देतात व अध्यापक शिकवितात, तसेच सर्व लोकांनी शिकावे.

    इस भाष्य को एडिट करें
    Top