Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 114
ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
1

य꣡द्वा उ꣢꣯ वि꣣श्प꣡तिः꣢ शि꣣तः꣡ सुप्री꣢꣯तो꣣ म꣡नु꣢षो वि꣣शे꣢ । वि꣢꣫श्वेद꣣ग्निः꣢꣫ प्रति꣣ र꣡क्षा꣢ꣳसि सेधति ॥११४॥

स्वर सहित पद पाठ

य꣢द् । वै । उ꣣ । विश्प꣡तिः꣢ । शि꣣तः꣢ । सु꣡प्री꣢꣯तः । सु । प्री꣣तः म꣡नु꣢꣯षः । वि꣣शे꣢ । वि꣡श्वा꣢꣯ । इत् । अ꣣ग्निः꣢ । प्र꣡ति꣢꣯ । रक्षाँ꣢꣯सि । से꣣धति ॥११४॥


स्वर रहित मन्त्र

यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे । विश्वेदग्निः प्रति रक्षाꣳसि सेधति ॥११४॥


स्वर रहित पद पाठ

यद् । वै । उ । विश्पतिः । शितः । सुप्रीतः । सु । प्रीतः मनुषः । विशे । विश्वा । इत् । अग्निः । प्रति । रक्षाँसि । सेधति ॥११४॥

सामवेद - मन्त्र संख्या : 114
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

Lafzi Maana -

(وِش پتی) سب پرانی پرجا کا سوامی مالکِ کُل ایشور (اگنی) (یدوی اُو) جب نشچے ہی (منشہ وِشے) عابد انسان کی آتما میں (سُوپرتیہ) اُتم پریتی یکت ہو جاتا ہے۔ اُس کی شردھا بھگتی سے پرسن ہو جاتا ہے تب وہ (شِتہ) تیزی سے اُپاسک بھگت سے (وِشوا اِت رکھشانسی) سبھی راکھشی بھاؤ اور دُش کرموں کو (پرتی سیدھتی) نوارن کر دیتا ہے، دُور ہٹا دیتا ہے۔

Tashree -

نظرِ مہر جب اُس کی ہوتی دُور بلا ہر ہو جاتی، آنند کی گنگا بہہ اُٹھتی جب پریت ایش سے ہو جاتی۔

इस भाष्य को एडिट करें
Top