Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 131
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
3
अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे । त꣡त्रा꣢ददिष्ट꣣ पौ꣡ꣳस्य꣢म् ॥१३१॥
स्वर सहित पद पाठअ꣡पि꣢꣯बत् । क꣣द्रु꣡वः꣢ । क꣣त् । द्रु꣡वः꣢꣯ । सु꣣त꣢म् । इ꣡न्द्रः꣢꣯ । स꣣ह꣡स्र꣢बाह्वे । स꣣ह꣡स्र꣢ । बा꣣ह्वे । त꣡त्र꣢꣯ । अ꣣ददिष्ट । पौँ꣡स्य꣢꣯म् । ॥१३१॥
स्वर रहित मन्त्र
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । तत्राददिष्ट पौꣳस्यम् ॥१३१॥
स्वर रहित पद पाठ
अपिबत् । कद्रुवः । कत् । द्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । सहस्र । बाह्वे । तत्र । अददिष्ट । पौँस्यम् । ॥१३१॥
सामवेद - मन्त्र संख्या : 131
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
Mazmoon - کمزور عابد کو بھی اِیشور زورآور بنا دیتا ہے!
Lafzi Maana -
(کدروُوہ) دھیمی چال والے کمزور عابد کے بھی (سُتِم) پُورن بھگتی رس کو (اِندر) پرمیشور (اپی وت) منظور کر لیتا ہے تاکہ اُپاسک (سہسر باہوے) ہزاروں بازپؤں والا بن کر کیرتی مان اور بلوان ہو سکے۔ (تتر) تب اُس میں پرمیشور (پونسیم آد وِشٹ) طاقت مردی جواں مردی بھر دیتا ہے۔
Tashree -
سوم رس پی کے بھگت کا کرتا وہ کلیان ہے، کتنا ہو نِربل، اُسے کر دیتا وہ بلوان ہے۔
इस भाष्य को एडिट करें