Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 157
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
व꣣य꣡मु꣢ त्वा त꣣दि꣡द꣢र्था꣣ इ꣡न्द्र꣢ त्वा꣣य꣢न्तः꣣ स꣡खा꣢यः । क꣡ण्वा꣢ उ꣣क्थे꣡भि꣢र्जरन्ते ॥१५७॥
स्वर सहित पद पाठव꣣य꣢म् । उ꣣ । त्वा । तदि꣡द꣢र्थाः । त꣣दि꣢त् । अ꣣र्थाः । इ꣡न्द्र꣢꣯ । त्वा꣣य꣡न्तः꣢ । स꣡खा꣢꣯यः । स । खा꣣यः । क꣡ण्वाः꣢꣯ । उ꣣क्थे꣡भिः꣢ । ज꣣रन्ते ॥१५७॥
स्वर रहित मन्त्र
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः । कण्वा उक्थेभिर्जरन्ते ॥१५७॥
स्वर रहित पद पाठ
वयम् । उ । त्वा । तदिदर्थाः । तदित् । अर्थाः । इन्द्र । त्वायन्तः । सखायः । स । खायः । कण्वाः । उक्थेभिः । जरन्ते ॥१५७॥
सामवेद - मन्त्र संख्या : 157
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment
Mazmoon - آپ کے مِتر بننا چاہتے ہیں!
Lafzi Maana -
ہے اِندر پرمیشور! آپ کے دیئے ہوئے وید گیان کے خزانے سے کُچھ (کنوہ) گیان کے ذرّات حاصل کرنے کے خواہشمند لوگ (اُکتھے بھی) وید منتروں دوارہ (جرنتے) آپ کی اُستتیاں کرتے ہیں (ویُم تُوا) ہم آپ کے اُپاسک بھی آپ کا ہی گان کرتے ہیں اور (تُو اینتا) آپ کو ہی پراپت کرنا چاہتے ہیں (مت اِت ارتھاہ) بس یہی ایک ہماری چاہنا (خواہش) اور یہی ہے ہماری زندگی کا مقصدِ اعلےٰ۔ ہم ہیں آپ کے (سکھایہ) سَکھا، پیارے مِتر۔
Tashree -
ہے اِندر! ہم سب مِتر بن ملنا تمہیں ہیں چاہتے، کیول تمہارے گیت گا نِج بھاگیہ اُچیہ سراہتے۔
इस भाष्य को एडिट करें