Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 175
ऋषिः - देवजामयः इन्द्रमातरः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
ई꣣ङ्ख꣡य꣢न्तीरप꣣स्यु꣢व꣣ इ꣡न्द्रं꣢ जा꣣त꣡मुपा꣢꣯सते । व꣣न्वाना꣡सः꣢ सु꣣वी꣡र्य꣢म् ॥१७५॥
स्वर सहित पद पाठई꣣ङ्ख꣡य꣢न्तीः । अ꣣पस्यु꣡वः꣢ । इ꣡न्द्र꣢꣯म् । जा꣣त꣢म् । उ꣡प꣢꣯ । आ꣣सते । वन्वाना꣡सः꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥१७५॥
स्वर रहित मन्त्र
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । वन्वानासः सुवीर्यम् ॥१७५॥
स्वर रहित पद पाठ
ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते । वन्वानासः । सुवीर्यम् । सु । वीर्यम् ॥१७५॥
सामवेद - मन्त्र संख्या : 175
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
Mazmoon - من اِندریوں کے ساتھ بھگوان کی بھگتی کریں
Lafzi Maana -
(اینگ کھینتی) گتی شےل (اپ سیُووہ) کرم کرنے کی اِچھا والی اِندریاں، پَران شکتیاں (جاتم سُووِیریم اِندرم) پرگٹ ہوئے اُتم بلوان اِندر آتما کا (ونوانسہ) بھجن کرتی ہُوئیں اُس کے پراپت کرنے کے لئے (اُپاستے) اُس اِندر کی اُپاسنا کرتی ہیں۔
Tashree -
شکتیاں یہ اِندریاں جن سے ہیں ہوتے کام سارے، دی ہُوئیں بھگوان کی بھگوان پانے کے لئے۔
इस भाष्य को एडिट करें