Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 211
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

अ꣣पां꣡ फेने꣢꣯न꣣ न꣡मु꣢चेः꣣ शि꣡र꣢ इ꣣न्द्रो꣡द꣢वर्तयः । वि꣢श्वा꣣ य꣡दज꣢꣯य꣣ स्पृ꣡धः꣢ ॥२११॥

स्वर सहित पद पाठ

अ꣣पा꣢म् । फे꣡ने꣢꣯न । न꣡मु꣢꣯चेः । न । मु꣣चेः । शि꣡रः꣢꣯ । इ꣣न्द्र । उ꣢त् । अ꣣वर्तयः । वि꣡श्वाः꣢꣯ । यत् । अ꣡ज꣢꣯यः । स्पृ꣡धः꣢꣯ ॥२११॥


स्वर रहित मन्त्र

अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः । विश्वा यदजय स्पृधः ॥२११॥


स्वर रहित पद पाठ

अपाम् । फेनेन । नमुचेः । न । मुचेः । शिरः । इन्द्र । उत् । अवर्तयः । विश्वाः । यत् । अजयः । स्पृधः ॥२११॥

सामवेद - मन्त्र संख्या : 211
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

Lafzi Maana -

ہے پرمیشور! آپ کی نوازش سے ہی عابد کے گناہوں کا خاردار راستہ بُغض اور حسد سے بھری ہوئی زندگی فتح ہو گئی۔ اب تو آپ کی بخشش سے ہی علم معرفت اور اُتم کرموں سے فطرت ادنےٰ (تموگن پرکرتی) اور موت اور زندگی کا جال بھی کٹ جائے۔

Tashree -

زندگی آلودہ عصیاں سے ہوئی تھی پامال، آپ کی ذرّہ نوازی سے ہوئی ہے باکمال۔

इस भाष्य को एडिट करें
Top