Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 224
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
5
क꣢दु꣣ प्र꣡चे꣢तसे म꣣हे꣡ वचो꣢꣯ दे꣣वा꣡य꣢ शस्यते । त꣡दिध्य꣢꣯स्य꣣ व꣡र्ध꣢नम् ॥२२४
स्वर सहित पद पाठक꣢त् । उ꣣ । प्र꣡चे꣢꣯तसे । प्र । चे꣣तसे । महे꣢ । व꣡चः꣢꣯ । दे꣣वा꣡य꣢ । श꣣स्यते । त꣢त् । इत् । हि । अ꣣स्य । व꣡र्ध꣢꣯नम् ॥२२४॥
स्वर रहित मन्त्र
कदु प्रचेतसे महे वचो देवाय शस्यते । तदिध्यस्य वर्धनम् ॥२२४
स्वर रहित पद पाठ
कत् । उ । प्रचेतसे । प्र । चेतसे । महे । वचः । देवाय । शस्यते । तत् । इत् । हि । अस्य । वर्धनम् ॥२२४॥
सामवेद - मन्त्र संख्या : 224
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
Mazmoon - حمد و ثنا کرنے والے ترقی کی طرف
Lafzi Maana -
(پر چیتسے مہے دیوائے کت اُووچہ شستے) ہمیں گیان دینے والے مہا وِدوان پرمیشور کے لئے جو کچھ بھی اُس کی مہما کے ویاکھیان کئے جاتے ہیں یا تعریفی کلمات (تت اِت ہی) اسیہ وردھنم) وہ سب اُپاسنا کرنے والے کو راہِ ترقیات حاصل کراتے ہیں۔
Tashree -
زندگی کے لطف کو جو دے رہا دن رات ہے، مہما اُس کی گاتے رہنا یہ بھی اک سوغات ہے۔
इस भाष्य को एडिट करें