Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 233
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

अ꣣भि꣡ त्वा꣢ शूर नोनु꣣मो꣡ऽदु꣢ग्धा इव धे꣣न꣡वः꣢ । ई꣡शा꣢नम꣣स्य꣡ जग꣢꣯तः स्व꣣र्दृ꣢श꣣मी꣡शा꣢नमिन्द्र त꣣स्थु꣡षः꣢ ॥२३३॥

स्वर सहित पद पाठ

अ꣣भि꣢ । त्वा꣣ । शूर । नोनुमः । अ꣡दु꣢ग्धाः । अ । दु꣣ग्धाः । इव । धेन꣡वः꣢ । ई꣡शा꣢꣯नम् । अ꣣स्य꣢ । ज꣡ग꣢꣯तः । स्व꣣र्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । ई꣡शा꣢꣯नम् । इ꣣न्द्र । तस्थु꣡षः꣢ ॥२३३॥


स्वर रहित मन्त्र

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२३३॥


स्वर रहित पद पाठ

अभि । त्वा । शूर । नोनुमः । अदुग्धाः । अ । दुग्धाः । इव । धेनवः । ईशानम् । अस्य । जगतः । स्वर्दृशम् । स्वः । दृशम् । ईशानम् । इन्द्र । तस्थुषः ॥२३३॥

सामवेद - मन्त्र संख्या : 233
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

Lafzi Maana -

ہے شُوروِیر کو جڑ سے اُکھاڑنے والے! (ابھی توانمونمہ) ہم ہر وقت آپ کو پُکارتے رہتے ہیں (اِو ادھینوہ دھینوہ) جیسے نہ دوہی گئی دودھ سے بھرے ہوئے تھنوں والی گائیں اپنے بچھڑوں کے لئے رنبھاتی ہیں۔ اِندر پرمیشور! (اسیہ جگتہ اِیشانم سؤر درِشم) جو آپ اِس جگت کے مالکِ کل آدھی پتی ایشور اور سُورج کی طرح چاروں طرف منّور ہو کر دکھائی دے رہے ہیں، اُس آپ کی حمد و ثنا یا ستُتیاں ہم گاتے ہیں۔

Tashree -

بچھڑوں کے آگے ہیں جھکتی بن دوہی جیسے وہ گائیں، ویسے ہم حمد و ثنا کرتے ہیں پیارے اِندر آئیں۔

इस भाष्य को एडिट करें
Top